B 358-28 Antyeṣṭipaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 358/28
Title: Antyeṣṭipaddhati
Dimensions: 27.2 x 11.3 cm x 140 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1434
Remarks:
Reel No. B 358-28 Inventory No. 3382
Title Antyeṣṭipaddhati
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.0 x 11.5 cm
Folios 135
Lines per Folio 10
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/1434
Manuscript Features
Incomplete; available folios. 2r–140v.
Excerpts
Beginning
iti vaśiṣṭhavacanād brāhmaṇā saṃpattāv agnipratipattipakṣe ʼvyāpteḥ kiṃ ca piṃḍapitṛyajñasya brāhmaṇapratipattiparyantatvābhāvāt śrāddhātmatā nasyāt na syād iti cen na piṃḍapitṛyajñam abhidhāya tat śrāddham itarad amāvāsyāyām iti
gobhilavirodhāt piṃḍās tu go na viprebhyo dadyād agnau jale ʼpibeti yājñavalkyavacanāt tasyāpi brāhmaṇapratiparyateti cet na (fol. 2r1–4)
End
nityakriyām iti pitr(!) upakārārthaṃ vidhānaṃ na pitṛṇām ityāvaśyaka niṣedhaparam vyavasthā pārvaṇenaiva pitṛ prīter jātatvāt pratyavāyaparihārasya siddhatvāt pūrvārdhe tu piṭṝṇām iti prāptau na pitṝṇām iti atra punaḥ pitṝṇām grahaṇaṃ sanakādīnām annotsargābhyanujñānārthaṃ sanakāditṛpteḥ pārvaṇenājātatvāt na ca devaśrāddhavat sanakādiśrāddham aṅgaṃ praṃāṇābhāvāt ata eva pitṛkalpe saptavyādhopā(fol. 140v5–9)
=== Colophon ===x
Microfilm Details
Reel No. B 358/28
Date of Filming 26-10-1972
Exposures 137
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 10-07-2009
Bibliography