B 358-28 Antyeṣṭipaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 358/28
Title: Antyeṣṭipaddhati
Dimensions: 27.2 x 11.3 cm x 140 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1434
Remarks:


Reel No. B 358-28 Inventory No. 3382

Title Antyeṣṭipaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.0 x 11.5 cm

Folios 135

Lines per Folio 10

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/1434

Manuscript Features

Incomplete; available folios. 2r–140v.

Excerpts

Beginning

iti vaśiṣṭhavacanād brāhmaṇā saṃpattāv agnipratipattipakṣe ʼvyāpteḥ kiṃ ca piṃḍapitṛyajñasya brāhmaṇapratipattiparyantatvābhāvāt śrāddhātmatā nasyāt na syād iti cen na piṃḍapitṛyajñam abhidhāya tat śrāddham itarad amāvāsyāyām iti

gobhilavirodhāt piṃḍās tu go na viprebhyo dadyād agnau jale ʼpibeti yājñavalkyavacanāt tasyāpi brāhmaṇapratiparyateti cet na (fol. 2r1–4)

End

nityakriyām iti pitr(!) upakārārthaṃ vidhānaṃ na pitṛṇām ityāvaśyaka niṣedhaparam vyavasthā pārvaṇenaiva pitṛ prīter jātatvāt pratyavāyaparihārasya siddhatvāt pūrvārdhe tu piṭṝṇām iti prāptau na pitṝṇām iti atra punaḥ pitṝṇām grahaṇaṃ sanakādīnām annotsargābhyanujñānārthaṃ sanakāditṛpteḥ pārvaṇenājātatvāt na ca devaśrāddhavat sanakādiśrāddham aṅgaṃ praṃāṇābhāvāt ata eva pitṛkalpe saptavyādhopā(fol. 140v5–9)

=== Colophon ===x

Microfilm Details

Reel No. B 358/28

Date of Filming 26-10-1972

Exposures 137

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 10-07-2009

Bibliography